A 475-70 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/70
Title: Gāyatrīhṛdaya
Dimensions: 20.5 x 8.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:


Reel No. A 475-70 MTM Inventory No.: 22614–New

Title Gāyatrīhṛdaya, Gāyatrīkavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 8.6 cm

Folios 10

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ (for the Gāyatrīhṛdaya), gā. ka (for the Gāyatrīkavaca) and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/459

Manuscript Features

  1. Gāyatrīhṛdaya (fols. 1–9v1)
  2. Gāyatrīkavaca<ref name="ftn1">incomplete</ref> (fol. 9v1–10r)

There are two exposures of fols. 9v–10r.

Excerpts

«Beginning of 1. Gāyatrīhṛdaya:»

śrīgaṇeśāya namaḥ ||    ||

śrītripadāgāyatryai namaḥ ||     ||

atha gāyatrīhṛdayaṃ likhyate ||    ||

oṁ

⟨n⟩namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaṃ paripṛcchati || tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi || brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi ||    ||

brahmovāca ||     ||

praṇavena vyāhṛtayaḥ pravarttante || (fol. 1v1–5)

«End of 2. Gāyatrīkavaca:»

oṁ janaḥ dhiyaṃ sarveśvarīṃ kane(!)ṣṭhikābhyān namaḥ ||

oṁ tapaḥ yo naḥ satyaṃ pracodayāt sakalāmṛtatāriṇīṃ karatalakarapṛṣṭhābhyān namaḥ ||    || eva[ṃ] hṛdayādi ||     ||

atha dhyānam ||    || (fol. 10r2–5)

«Colophon of 2. Gāyatrīkavaca:»

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddho(!)m aśuddho(!) vā mama doṣo na di(!)yate || (fol. 10r5–6)

Microfilm Details

Reel No. A 475/70

Date of Filming 07-01-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography


<references/>